नमो अरिहंताणम नमो सिद्धाणं नमो आयरियाणं नमो उवज्जायाणम नमो लोए सव्व साहूणम एसो पंच नमुक्कारो सव्व पावप्पणासणों मंगलाणम च सव्वेसिं पढमं हवई मंगलं नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स बुद्धं शरणं गच्छामि। धर्मं शरणं गच्छामि। संघं शरणं गच्छामि। गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥